-jyotirpath by kuldeep gandhi
521 views
9 days ago
॥ श्री शाकम्भरी देवी कवचम् ॥ (स्कन्दपुराणोक्त – सर्वरक्षा, अन्न-समृद्धि एवं योगक्षेम का दिव्य कवच) शाकम्भरी माता केवल अन्न की देवी नहीं, बल्कि वह शक्ति हैं जो अकाल, अभाव, रोग और भय का मूल से नाश करती हैं। उनका यह कवच पाठ साधक के शरीर, मन, गृह, परिवार और भाग्य की पूर्ण रक्षा करता है। --- ॥ प्रथम भागः – प्रश्न, उत्तर, विनियोग एवं ध्यान ॥ ॐ शाकम्भर्यास्तु कवचं सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे कथय षण्मुख ॥ १॥ शक्र शाकम्भरीदेव्याः कवचं सिद्धिदायकम् । कथयामि महाभाग श्रुणु सर्वशुभावहम् ॥ २॥ विनियोगः अस्य श्री शाकम्भरी कवचस्य स्कन्द ऋषिः । शाकम्भरी देवता । अनुष्टुप् छन्दः । चतुर्विध पुरुषार्थ सिद्ध्यर्थे जपे विनियोगः ॥ ध्यानम् शूलं खड्गं च डमरुं दधानामभयप्रदम् । सिंहासनस्थां ध्यायामि देवी शाकम्भरीमहम् ॥ ३॥ --- ॥ द्वितीय भागः – मुख्य कवच पाठ (अंग-रक्षा) ॥ शाकम्भरी शिरः पातु नेत्रे मे रक्तदन्तिका । कर्णौ रमे नन्दजः पातु नासिकां पातु पार्वती ॥ ४॥ ओष्ठौ पातु महाकाली महालक्ष्मीश्च मे मुखम् । महासरस्वती जिह्वां चामुण्डाऽवतु मे रदान् ॥ ५॥ कालकण्ठसती कण्ठं भद्रकाली करद्वयम् । हृदयं पातु कौमारी कुक्षिं मे पातु वैष्णवी ॥ ६॥ नाभिं मेऽवतु वाराही ब्राह्मी पार्श्वे ममावतु । पृष्ठं मे नारसिंही च योगीशा पातु मे कटिम् ॥ ७॥ ऊरू मे पातु वामोरुर्जानुनी जगदम्बिका । जङ्घे मे चण्डिकां पातु पादौ मे पातु शाम्भवी ॥ ८॥ --- ॥ तृतीय भागः – सर्वाङ्ग एवं सर्वकाल रक्षा ॥ शिरःप्रभृति पादान्तं पातु मां सर्वमङ्गला । रात्रौ पातु दिवा पातु त्रिसन्ध्यं पातु मां शिवा ॥ ९॥ गच्छन्तं पातु तिष्ठन्तं शयानं पातु शूलिनी । राजद्वारे च कान्तारे खड्गिनी पातु मां पथि ॥ १०॥ सङ्ग्रामे सङ्कटे वादे नद्युत्तारे महावने । भ्रामणेनात्मशूलस्य पातु मां परमेश्वरी ॥ ११॥ गृहं पातु कुटुम्बं मे पशुक्षेत्रधनादिकम् । योगक्षेमं च सततं पातु मे बनशङ्करी ॥ १२॥ --- ॥ चतुर्थ भागः – फलश्रुति ॥ इतीदं कवचं पुण्यं शाकम्भर्याः प्रकीर्तितम् । यस्त्रिसन्ध्यं पठेच्छक्र सर्वापद्भिः स मुच्यते ॥ १३॥ तुष्टिं पुष्टिं तथारोग्यं सन्ततिं सम्पदं च शम् । शत्रुक्षयं समाप्नोति कवचस्यास्य पाठतः ॥ १४॥ शाकिनी-डाकिनी-भूत बालग्रह-महाग्रहाः । नश्यन्ति दर्शनात्त्रस्ताः कवचं पठतस्त्विदम् ॥ १५॥ सर्वत्र जयमाप्नोति धनलाभं च पुष्कलम् । विद्यां वाक्पटुतां चापि शाकम्भर्याः प्रसादतः ॥ १६॥ आवर्तनसहस्रेण कवचस्यास्य वासव । यद्यत्कामयतेऽभीष्टं तत्सर्वं प्राप्नुयाद् ध्रुवम् ॥ १७॥ --- ॥ समापन ॥ ॥ श्री स्कन्दपुराणे स्कन्दप्रोक्तं शाकम्भरी कवचं शुभमस्तु । ॐ तत्सत् ॥ --- महिमा (संक्षेप में): यह कवच विशेष रूप से • धन-अभाव • भोजन की कमी • रोग, भय और नकारात्मक शक्तियों • गृह-क्लेश और अस्थिरता में अत्यंत प्रभावशाली माना गया है। नियमित पाठ से अन्न, आरोग्य, शांति और स्थिर समृद्धि स्वतः आती है। #ShakambhariDevi #ShakambhariKavach #SanatanShakti #DivineProtection #DeviUpasana #✋हस्तरेखा शास्त्र🌌 #💫राशि के अनुसार भविष्यवाणी #✡️ज्योतिष समाधान 🌟 #✡️सितारों की चाल🌠 #🙏🏻आध्यात्मिकता😇