श्री बटुकभैरव-अष्टोत्तर शतनाम स्तोत्र
ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावन:|
क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट् ||१||
श्मशानवासी मांसाशी खर्पराशी स्मरांतकः|
रक्तपः पानपः सिद्धः सिद्धिदः सिद्धिसेवित ||२||
कंकालः कालशमनः कलाकाष्टातनु: कविः |
त्रिनेत्रो बहुनेत्रश्च तथा पिंगल-लोचनः ||३||
शूलपाणिः खङ्गपाणिः कंकाली धूम्रलोचनः|
अभीरू: भैरवीनाथो भूतपो योगिनीपतिः ||४||
धनदो अधनहारी च धनवान् प्रतिभानवान्|
नागहारो नागपाशो व्योमकेशः कपालभृत् ||५||
कालः कपालमाली च कमनीयः कलानिधिः|
त्रिलोचनो ज्वलन्नेत्रः त्रिशिखी च त्रिलोकप: ||६||
त्रिनेत्र तनयो डिम्भशान्तः शान्तजनप्रियः|
बटुको बहुवेशश्च खट्वांगवरधारकः ||७||
भूताध्यक्षः पशुपतिः भिक्षुकः परिचारकः|
धूर्तो दिगम्बरः शूरो हरिणः पांडुलोचनः ||८||
प्रशांतः शांतिदः शुद्धः शंकर-प्रियबांधवः|
अष्टमूर्तिः निधीशश्च ज्ञान-चक्षुः तपोमयः ||९||
अष्टाधारः षडाधारः सर्पयुक्तः शिखिसखः |
भूधरो भुधराधीशो भूपतिर भूधरात्मजः ||१०||
कंकालधारी मुण्डी च नागयज्ञोपवीतवान्|
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ||११||
शुद्धनीलांजन प्रख्यो दैत्यहा मुण्डभूषितः|
बलिभुग् बलिभुङ्नाथो बालो अबालपराक्रमः ||१२||
सर्वापत्तारणो दुर्गो दुष्टभूत-निषेवितः|
कामी कलानिधि कान्तः कामिनी वशकृद्व् वशी |१३||
जगद् रक्षाकरोनन्तो मायामंत्रौषधीमयः |
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव हि ||१४||
|| श्री बटुकभैरवाष्टोत्तरशतनामस्तोत्रं समाप्तम् ||
##विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी #🛕बाबा केदारनाथ📿 #✋भगवान भैरव🌸 #🚩सालासर बालाजी 🙏 #🚩जय श्री खाटूश्याम 🙏