#🕉 namo bhagwate vasudeway 🙏 🌿🌿🌿🚩जय भोले नाथ🚩
🌿🌿🌿 हर हर महादेव 🌿
🌿🌿🌿 ॐ नमः शिवाय 🌿
🌿🌿🌿
🌿 ॥ जय भोले नाथ ॥ 🌿
=================
, 🌿 #ॐ_नमः_शिवाय 🌿
ंंंंंंंंं***********ंंंंंं
नमः शिवाभ्यां परमौषधाभ्यां
पञ्चक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंह्रतिभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ।।
भावार्थ:---
योगी-जनोंके लिये परम् औषधरुप, ' नमः शिवाय ' इस पँचक्षरीरूप पंजरसे सुशोभित शिव और शिवाको मेरा नमस्कार है । अखिल जगत्प्रपञ्च--सृष्टि, स्थिति तथा सँहारस्वरूप शंकर और पार्वतीको मेरा बार-बार नमस्कार है।।
=================
🌿 ॥ हर हर महादेव ॥ 🌿
🌿🌿🌿
🌿🌿🌿 ऊँ नमः शिवाय 🌿
🌿🌿🌿 ऊँ नमः शिवाय 🌿
🌿🌿🌿 ऊँ नमः शिवाय 🌿
🌿🌿🌿.. .🚩 ॐ 🚩
🌿🌿🌿.🚩नमः शिवाय🚩
@everyone