ShareChat
click to see wallet page
#🙏 भक्ति #🌞 Good Morning🌞 #🌄 मेरी आज की सुबह
🙏 भक्ति - 05509@ 07 UIII विनायक नमस्तुभ्यं सततं मोदकप्रिय | अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा Il 05509@ 07 UIII विनायक नमस्तुभ्यं सततं मोदकप्रिय | अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा Il - ShareChat

More like this