ShareChat
click to see wallet page
#❤️Love You ज़िंदगी ❤️
❤️Love You ज़िंदगी ❤️ - शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशं विश्वाधारं गगन सदृशं मेघवर्ण शुभांगम् लक्ष्मीकांत कमलनयनं योगिभिर्ध्यानगम्यं विष्णु भवभयहरं सर्व लौकेक नाथम् ।। वन्दे जय श्री हरि अँनमो नारायण शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशं विश्वाधारं गगन सदृशं मेघवर्ण शुभांगम् लक्ष्मीकांत कमलनयनं योगिभिर्ध्यानगम्यं विष्णु भवभयहरं सर्व लौकेक नाथम् ।। वन्दे जय श्री हरि अँनमो नारायण - ShareChat

More like this