ShareChat
click to see wallet page
#राम कृष्ण हरी 🪷श्रीमहालक्ष्मी स्तोत्रम !! ध्यानम् - सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् । शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥० १॥ स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् । प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ ०२॥ रत्नभूषणभूषाढ्यां शोभितां पीतवाससा । ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् । सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ॥ ०३॥ विष्णु प्रिये नमस्तुभयं नमस्तुभ्यं जगद्धात्री आर्त हन्त्री नमस्तुभ्यं समृद्धं कुरू में सदा ।।०४।। 🍁इंद्र उवाच:- नमो नमस्ते महामाये श्री पीठे सुर पूजिते शंख चक्र गदा वास्ते महालक्ष्मी नमोस्तुते ,।।०५।। नमस्ते गरुडारूढे कोलासुरभयंकरि । सर्वपापहरे देवि महालक्ष्मी नमोऽस्तु ते ।।०६।। सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि । सर्वदुःखहरे देवी महालक्ष्मी नमोऽस्तु ते ।।०७।। सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मन्त्रमूर्ते सदा देवी महालक्ष्मी नमोऽस्तु ते ।।०८।। आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि । योगजे योगसम्भूते महालक्ष्मी नमोऽस्तु ते ।।०९।। स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे। महापापहरे देवि महालक्ष्मी नमोऽस्तु ते ।।१०।। पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । परमेश्वरी जगन्मातमहालक्ष्मी नमोऽस्तु ते ।।११।। श्वेताम्बरधरे देवि नानालंकारभूषिते । जगत्स्थिते जगन्मातमहालक्ष्मी नमोऽस्तु ते ।।१२।। महादेवी महालक्ष्मी नमस्ते त्वं विष्णु प्रिये । शक्तिदायी महालक्ष्मी नमस्ते दुःख भंजनि ।।१३।। श्रैया प्राप्ति निमित्ताय महालक्ष्मी नमाम्यहम पतितो द्धारीणि देवी नमाम्यहं पुनः पुनः ।।१४।। वेदांस्त्वां संस्तुवन्ति ही शास्त्राणि च मुहपुः । देवास्त्वां प्रणमन्तिही लक्ष्मीदेवी नमोऽस्तुते ।।१५।। नमस्ते महालक्ष्मी नमस्ते. भवभंजनी । भुक्तिमुक्ति न लभ्यते महादेवी त्ययि कृपा बिना ।।१६।। सुख सौभग्यं न प्राप्नोति पत्र लक्ष्मी न विधते। न तत्फलं समाप्नोति महालक्ष्मी नमाम्यहम।" ।।१७।। देहि सौभाग्यमारोग्यं देहिमे परमं सुखम् । नमस्ते आद्यशक्ति त्वं नमस्ते भीड़भंजनी ,।।१८।। विधेहि देवी कल्याणं विधेहि परमां श्रियम विद्यावन्तं यशस्वन्तं लक्ष्मवन्तं जनं कुरु ,।।१९।। अचिन्त्य रूप-चरिते- सर्वशत्रु विनाशीनी नमस्तेतु महामाया सर्व सुख प्रदायिनी ।।२०।। नमाम्यहं महालक्ष्मी नमाम्यहम सुरेश्वरी नमाम्यहं जगद्धात्री नमाम्यहं परमेश्वरी,।।२१।। महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।।२२।। पद्मासने पद्मकरे सर्वलोकैकपूजिते । सान्निध्यं कुरु मे चित्ते विष्णुवक्षस्थलालये ।।२३।। महालक्ष्मि नमस्तुभ्यं पीतवस्त्रे नमोऽस्तु ते । पद्मालये! नमस्तुभ्यं नमः पद्मविलोचने ।।२४।। सुवर्णाङ्गि नमस्तुभ्यं पद्महस्ते नमोऽस्तु ते । नमस्तुभ्यं गजारूढे विश्वमात्रे नमोऽस्तु ते ॥२५॥ प्रसन्नमुखपद्मायै पद्मकान्त्यै नमो नमः । नमो बिल्ववनस्थायै विष्णुपत्न्यै नमो नमः।।२६।। जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये । जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥२७।। महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥२८।। पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे । सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥२९।। जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे । दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥३०।। नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि । वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतं ॥३१।। रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे । दरिद्रात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥३२।। नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि । ब्रह्मादयो नमस्ते त्वां जगदानन्ददायिनि ॥३३।। विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते । आर्तहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥३४।। अब्जवासे नमस्तुभ्यं चपलायै नमो नमः । चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥३५।। नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे । नमो भक्तप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥३६।। नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे । सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ ३७।। महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये । वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तुते ॥ ३८।। उद्यद्भानुसहस्राभे नयनत्रयभूषिते । रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तुते ॥ ३९।। ।षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये । ब्रह्माण्यादिस्वरूपे च लक्ष्मीदेवि नमोऽस्तु ते ॥ ४०॥ देवि त्वं चन्द्रवदने सर्वसाम्राज्यदायिनि । सर्वानन्दकरे देवि लक्ष्मीदेवि नमोऽस्तु ते ॥४१॥ ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ ४२॥ पद्मपत्रेक्षणायै च पद्मास्थायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ ४३॥ सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः । सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ ४४॥ हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः । कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ ४५॥ कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने । सम्पत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ ४६॥ शन्याधिष्ठादेव्यै च शस्यायै च नमो नमः । नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ ४७॥ अनाद्यनन्तरूपां त्वां जननीं सर्वदेहिनाम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥४८॥ नामजात्यादिरूपेण स्थितां त्वां परमेश्वरीम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ४९॥ व्यक्ताव्यक्तस्वरूपेण कृत्स्नं व्याप्य व्यवस्थिताम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥५०॥ भक्तानन्दप्रदां पूर्णां पूर्णकामकरीं पराम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५२॥ अन्तर्याम्यात्मना विश्वमापूर्य हृदि संस्थिताम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५२॥ सर्वर्दैत्यविनाशार्थं लक्ष्मीरूपां व्यवस्थिताम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥५३॥ भुक्तिं मुक्तिं च या दातुं संस्थितां करवीरके । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५४॥ सर्वाभयप्रदां देवीं सर्वसंशयनाशिनीम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५५॥
राम कृष्ण हरी - ShareChat

More like this