*शुभ सोमवार -शुभ नवरात्र सप्तमी/अष्टमी*
🕉️
*एकवेणी जपाकर्णपूरा नग्ना खरास्थिता।*
*लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्त शरीरिणी॥*
*वामपादोल्लसल्लोह लताकण्टकभूषणा।*
*वर्धन मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी॥*
🕉️
*करालवन्दना घोरां मुक्तकेशी चतुर्भुजाम्।*
*कालरात्रिम् करालिंका दिव्याम् विद्युतमाला विभूषिताम्॥*
*दिव्यम् लौहवज्र खड्ग वामोघोर्ध्व कराम्बुजाम्।*
*अभयम् वरदाम् चैव दक्षिणोध्वाघः पार्णिकाम् मम्॥*
*महामेघ प्रभाम् श्यामाम् तक्षा चैव गर्दभारूढ़ा।*
*घोरदंश कारालास्यां पीनोन्नत पयोधराम्॥*
*सुख पप्रसन्न वदना स्मेरान्न सरोरूहाम्।*
*एवम् सचियन्तयेत् कालरात्रिम् सर्वकाम् समृध्दिदाम्॥*
🕉️
*ह्रीं कालरात्रि श्रीं कराली च क्लीं कल्याणी कलावती।*
*कालमाता कलिदर्पध्नी कमदीश कुपान्विता॥*
*कामबीजजपान्दा कमबीजस्वरूपिणी।*
*कुमतिघ्नी कुलीनर्तिनाशिनी कुल कामिनी॥*
*क्लीं ह्रीं श्रीं मन्त्र्वर्णेन कालकण्टकघातिनी।*
*कृपामयी कृपाधारा कृपापारा कृपागमा॥*
🕉️
*ऊँ क्लीं मे हृदयम् पातु पादौ श्रीकालरात्रि।*
*ललाटे सततम् पातु तुष्टग्रह निवारिणी॥*
*रसनाम् पातु कौमारी, भैरवी चक्षुषोर्भम।*
*कटौ पृष्ठे महेशानी, कर्णोशङ्करभामिनी॥*
*वर्जितानी तु स्थानाभि यानि च कवचेन हि।*
*तानि सर्वाणि मे देवीसततंपातु स्तम्भिनी॥*
🕉️
*।ॐ हौं जूं सः ॐ भूर्भुवः स्वः ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॐ स्वः भुवः भूः ॐ सः जूं हौं ॐ।।*
🕉
*एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।*
*स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ।।"*
अर्थात -इस देश में उत्पन्न हुए विद्वानों (अग्रजन्मनः बस) के पास से पृथ्वी के सभी मनुष्य अपने-अपने चरित्र और आचरण की शिक्षा ग्रहण करें, अर्थात् भारत के ज्ञान-विज्ञान और चरित्र का प्रभाव विश्व के अन्य देशों पर भी पड़ना चाहिए।
🕉️
*आपको और समस्त स्वजनों को आश्विन शुक्ल सप्तमी/अष्टमी विक्रम संवत २०८२ तद्नुसार दिनांक 29 सितंबर 2025 ईस्वी - सोमवार नवरात्रि सप्तमी महापर्व की अनन्त शुभकामनाएं और कोटि-कोटि अभिनन्दन* #navratri
*आपके दिवस वर्ष मंगलमय हों!*
*सादर सुप्रभात वन्दनम्*
🙏🏻🕉️🌺🌅🚩🌹🛕🌺🕉️🙏🏻