श्रीगायत्र्यष्टोत्तरशतनाम स्तोत्रम् ।।
तरुणादित्य-सङ्काशा सहस्र-नयनोज्ज्वला ।
विचित्र-माल्याभरणा तुहिनाचल-वासिनी ॥ १॥
वरदाभय-हस्ताब्जा रेवा-तीर-निवासिनी ।
प्रणित्यय-विशेषज्ञा यन्त्राकृत-विराजिता॥ २॥
भद्रपाद-प्रिया चैव गोविन्द-पथगामिनी ।
देवर्षि-गणसन्तुष्टा वनमाला-विभूषिता ॥ ३॥
स्यन्दनोत्तम-संस्था च धीर-जीमूत-निःस्वना ।
मत्तमातङ्ग-गमना हिरण्य-कमलासना ॥ ४॥
दीनजनोद्धार-निरता योगिनी योगधारिणी ।
नटनात्यैक-निरता प्रणवाद्यक्षरात्मिका ॥ ५॥
घोराचारा क्रियासक्ता दारिद्र्यच्छेद-कारिणी ।
यादवेन्द्र-कुलोद्भूता तुरीय-पदगामिनी ॥ ६॥
गायत्री गोमती गङ्गा गौतमी गरुडासना ।
गेयगानप्रिया गौरी गोविन्द-पदपूजिता ॥ ७॥
गन्धर्व-नगरागारा गौरवर्णा गणेश्वरी ।
गुणाश्रया गुणवती गह्वरी गण-पूजिता ॥ ८॥
गुणत्रय-समायुक्ता गुणत्रय-विवर्जिता ।
गुहावासा गुणाधारा गुह्या गन्धर्व-रूपिणी ॥ ९॥
गार्गप्रिया गुरुपदा गुहलिङ्गाङ्ग-धारिणी ।
सावित्री सूर्यतनया सुषुम्नानाडि-भेदिनी ॥ १०॥
सुप्रकाशा सुखासीना सुमतिस्सुर-पूजिता ।
सुषुप्त्यवस्था सुदती सुन्दरी सागराम्बरा ॥ ११॥
सुधांशुबिम्ब-वदना सुस्तनी सुविलोचना ।
सीता सत्त्वाश्रया सन्ध्या सुफला सुविधायिनी ॥ १२॥
सुभ्रूस्सुवासा सुश्रोणी संसारार्णव-तारिणी ।
सामगान-प्रिया साध्वी सर्वाभरण-भूषिता ॥ १३॥
वैष्णवी विमलाकारा महेन्द्री मन्त्ररूपिणी ।
महालक्ष्मीर्महा-सिद्धिर्महामाया महेश्वरी ॥ १४॥
मोहिनी मदनाकारा मधुसूदनचोदिता ।
मीनाक्षी मधुरावासा नगेन्द्रतना उमा ॥ १५॥
त्रिविक्रम-पदाक्रान्ता त्रिसर्वा त्रिविलोचना ।
सूर्यमण्डल-मध्यस्था चन्द्रमण्डल-संस्थिता ॥ १६॥
वह्निमण्डल-मध्यस्था वायुमण्डल-संस्थिता । व्योममण्डल-मध्यस्था चक्रिणी चक्ररूपिणी ॥१७॥
कालचक्र-वितानस्था चन्द्रमण्डल दर्पणा ।
ज्योत्स्ना-तपासुलिप्ताङ्गी महामारुत-वीजिता ॥ १८॥
सर्वमन्त्राश्रया धेनुः पापघ्नी परमेश्वरी ।
नमस्तेऽस्तु महालक्ष्मि महासम्पत्ति-दायिनी ॥ १९॥
नमस्ते करुणामूर्ति नमस्ते भक्तवत्सले ।
गायत्र्याः प्रजपेद्यस्तु नाम्नामष्टोत्तरं शतम् ॥ २०॥
तस्य पुण्यफलं रोद्धुं ब्रह्मणापि न शक्यते ।
प्रातःकाले च मध्याह्ने सायह्ने वा द्विजोत्तम ॥ २१॥
ये पठन्तीह लोकेऽस्मिन् सर्वान्कामानवाप्नुयात् ।
पठनादेव गायत्री नाम्नामष्टोत्तरं शतम् ॥ २२॥
ब्रह्महत्यादि पापेभ्यो मुच्यते नात्र संशयः ।
दिने दिने पठेद्यस्तु गायत्रीस्तवमुत्तमम् ॥ २३॥
स नरो मोक्षमाप्नोति पुनरावृत्तिवर्जितं
पुत्रप्रद-मपुत्राणां दरिद्राणां धनप्रदम् ॥ २४॥
रोगिणां रोगशमनं सर्वैश्वर्य-प्रदायकं ।
बहुनात्र किमुना स्तोत्रं शीघ्रं फलप्रदम् ॥ २५॥
इति श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥ ##विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी #🛕बाबा केदारनाथ📿 #🙏 माँ वैष्णो देवी #🙏नवरात्रि Status🙏 #🙏माँ लक्ष्मी महामंत्र🌺
