ShareChat
click to see wallet page
श्रीगायत्र्यष्टोत्तरशतनाम स्तोत्रम् ।। तरुणादित्य-सङ्काशा सहस्र-नयनोज्ज्वला । विचित्र-माल्याभरणा तुहिनाचल-वासिनी ॥ १॥ वरदाभय-हस्ताब्जा रेवा-तीर-निवासिनी । प्रणित्यय-विशेषज्ञा यन्त्राकृत-विराजिता॥ २॥ भद्रपाद-प्रिया चैव गोविन्द-पथगामिनी । देवर्षि-गणसन्तुष्टा वनमाला-विभूषिता ॥ ३॥ स्यन्दनोत्तम-संस्था च धीर-जीमूत-निःस्वना । मत्तमातङ्ग-गमना हिरण्य-कमलासना ॥ ४॥ दीनजनोद्धार-निरता योगिनी योगधारिणी । नटनात्यैक-निरता प्रणवाद्यक्षरात्मिका ॥ ५॥ घोराचारा क्रियासक्ता दारिद्र्यच्छेद-कारिणी । यादवेन्द्र-कुलोद्भूता तुरीय-पदगामिनी ॥ ६॥ गायत्री गोमती गङ्गा गौतमी गरुडासना । गेयगानप्रिया गौरी गोविन्द-पदपूजिता ॥ ७॥ गन्धर्व-नगरागारा गौरवर्णा गणेश्वरी । गुणाश्रया गुणवती गह्वरी गण-पूजिता ॥ ८॥ गुणत्रय-समायुक्ता गुणत्रय-विवर्जिता । गुहावासा गुणाधारा गुह्या गन्धर्व-रूपिणी ॥ ९॥ गार्गप्रिया गुरुपदा गुहलिङ्गाङ्ग-धारिणी । सावित्री सूर्यतनया सुषुम्नानाडि-भेदिनी ॥ १०॥ सुप्रकाशा सुखासीना सुमतिस्सुर-पूजिता । सुषुप्त्यवस्था सुदती सुन्दरी सागराम्बरा ॥ ११॥ सुधांशुबिम्ब-वदना सुस्तनी सुविलोचना । सीता सत्त्वाश्रया सन्ध्या सुफला सुविधायिनी ॥ १२॥ सुभ्रूस्सुवासा सुश्रोणी संसारार्णव-तारिणी । सामगान-प्रिया साध्वी सर्वाभरण-भूषिता ॥ १३॥ वैष्णवी विमलाकारा महेन्द्री मन्त्ररूपिणी । महालक्ष्मीर्महा-सिद्धिर्महामाया महेश्वरी ॥ १४॥ मोहिनी मदनाकारा मधुसूदनचोदिता । मीनाक्षी मधुरावासा नगेन्द्रतना उमा ॥ १५॥ त्रिविक्रम-पदाक्रान्ता त्रिसर्वा त्रिविलोचना । सूर्यमण्डल-मध्यस्था चन्द्रमण्डल-संस्थिता ॥ १६॥ वह्निमण्डल-मध्यस्था वायुमण्डल-संस्थिता । व्योममण्डल-मध्यस्था चक्रिणी चक्ररूपिणी ॥१७॥ कालचक्र-वितानस्था चन्द्रमण्डल दर्पणा । ज्योत्स्ना-तपासुलिप्ताङ्गी महामारुत-वीजिता ॥ १८॥ सर्वमन्त्राश्रया धेनुः पापघ्नी परमेश्वरी । नमस्तेऽस्तु महालक्ष्मि महासम्पत्ति-दायिनी ॥ १९॥ नमस्ते करुणामूर्ति नमस्ते भक्तवत्सले । गायत्र्याः प्रजपेद्यस्तु नाम्नामष्टोत्तरं शतम् ॥ २०॥ तस्य पुण्यफलं रोद्धुं ब्रह्मणापि न शक्यते । प्रातःकाले च मध्याह्ने सायह्ने वा द्विजोत्तम ॥ २१॥ ये पठन्तीह लोकेऽस्मिन् सर्वान्कामानवाप्नुयात् । पठनादेव गायत्री नाम्नामष्टोत्तरं शतम् ॥ २२॥ ब्रह्महत्यादि पापेभ्यो मुच्यते नात्र संशयः । दिने दिने पठेद्यस्तु गायत्रीस्तवमुत्तमम् ॥ २३॥ स नरो मोक्षमाप्नोति पुनरावृत्तिवर्जितं पुत्रप्रद-मपुत्राणां दरिद्राणां धनप्रदम् ॥ २४॥ रोगिणां रोगशमनं सर्वैश्वर्य-प्रदायकं । बहुनात्र किमुना स्तोत्रं शीघ्रं फलप्रदम् ॥ २५॥ इति श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रं समाप्तम‌् ॥ ##विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी #🛕बाबा केदारनाथ📿 #🙏 माँ वैष्णो देवी #🙏नवरात्रि Status🙏 #🙏माँ लक्ष्मी महामंत्र🌺
#विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी - ShareChat

More like this