ShareChat
click to see wallet page
#✍️શનિદોષ ઉપાય💫 #🙏ભક્તિ સ્ટેટ્સ #🔯નવગ્રહ દોષ💫 #🙏હિન્દૂ દેવી-દેવતા🌺 #🙏જય શનિદેવ⚫
✍️શનિદોષ ઉપાય💫 - केतुकवचम् श्रीकेतुकवचस्तोत्रमहामन्त्रस्य त्र्यम्बक ॠषिः ் 3R কন্ুনবনা अनुष्टुप्छन्दः 4 कं बीजम नमः शक्तिः 4 केतुरिति कीलकम केतुकृत पीडा निवारणार्थे सर्वरोगनिवारणार्थे सर्वशत्रुविनाशनार्थे सर्वकार्यसिद्ध्यर्थे केतुप्रसादसिद्ध्यर्थे जपे विनियोगः श्रीगणेशाय नमः 1 केतुं करालवदनं चित्रवर्णं किरीटिनम् प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् Il १।l चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः पातु नेत्रे पिङ्गलाक्षः मे रक्तलोचनः I। २।l {గ?ి घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः केतुः स्कन्धौ पातु ग्रहाधिपः Il ३।। পানু কৎঠ ব স हस्तौ पातु ತ ೫ सुरश्रेष्ठः पातु महाग्रहः सिंहासनः कटिं पातु मध्यं पातु महासुरः II ४Il पातु महाशीर्षो जानुनी मेडतिकोपनः 31೧ पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः II ५।l  य इदं कवचं दिव्यं सर्वरोगविनाशनम् सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् Il ६।l इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् II || केतुकवचम् श्रीकेतुकवचस्तोत्रमहामन्त्रस्य त्र्यम्बक ॠषिः ் 3R কন্ুনবনা अनुष्टुप्छन्दः 4 कं बीजम नमः शक्तिः 4 केतुरिति कीलकम केतुकृत पीडा निवारणार्थे सर्वरोगनिवारणार्थे सर्वशत्रुविनाशनार्थे सर्वकार्यसिद्ध्यर्थे केतुप्रसादसिद्ध्यर्थे जपे विनियोगः श्रीगणेशाय नमः 1 केतुं करालवदनं चित्रवर्णं किरीटिनम् प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् Il १।l चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः पातु नेत्रे पिङ्गलाक्षः मे रक्तलोचनः I। २।l {గ?ి घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः केतुः स्कन्धौ पातु ग्रहाधिपः Il ३।। পানু কৎঠ ব স हस्तौ पातु ತ ೫ सुरश्रेष्ठः पातु महाग्रहः सिंहासनः कटिं पातु मध्यं पातु महासुरः II ४Il पातु महाशीर्षो जानुनी मेडतिकोपनः 31೧ पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः II ५।l  य इदं कवचं दिव्यं सर्वरोगविनाशनम् सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् Il ६।l इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् II || - ShareChat

More like this