ShareChat
click to see wallet page
#🪔देवउठनी एकादशी📿 *गंगा सिन्धु सरस्वती च यमुना, गोदावरी नमर्दा, कावेरी सरयू महेन्द्रतनया, चमर्ण्वती वेदिका। शिप्रा वेत्रवती महासुरनदी, ख्याता च या गण्डकी, पूर्णाः पुण्यजलैः समुद्रसहिताः, कुवर्न्तु वो मंगलम्॥* *हरिप्रबोधिनी एकदशी तुलसी विवाह की मंगल शुभकामनाएं आप सभी को...*🙏💐

More like this