ShareChat
click to see wallet page
search
Astuti #shiv #WISHES #🌙 गुड नाईट #good #morning
WISHES - कर्पूरगौरं करुणावतारं | संसारसारं भुजगेन्द्र हारं | सदा बसन्तं हृदयारबिन्दे भबं भवानीसहितं नमामि ।। कुलितलिकाय| कपालमाला क्षितशेखर्य | मन्दारमालं दिव्यंबरय च दिगम्बराय नमः शिवायै च नमः शिवाय इति कर्पूर निराञ्जनदिपं समर्पयामि |l घालीन लोटांगण वंदीन चरण | डोळ्यांनी पाहीन रुप तुझें | प्रेमें आलिंगन, आनंदे पूजिन | भावें ओवाळीन म्हणे नामा त्वमेव माता च पिता त्वमेव। त्वमेव बंधुक्ष्च सखा त्वमेव 1 त्वमेव विध्या द्रविणं त्वमेव | त्वमेव सर्वं मम देवदेव प्रकृतिस्वभावात कायेन वाचा मनसेंद्रीयेव्रा बुद्धयात्मना वा 4 करोमि यध्य्त सकलं परस्मे नारायणायेति समर्पयामि अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्र भजे हरे राम हर राम, राम राम हरे हरे | हरे कृष्ण हरे कृष्ण  कृष्ण कृष्ण हरे हरे कर्पूरगौरं करुणावतारं | संसारसारं भुजगेन्द्र हारं | सदा बसन्तं हृदयारबिन्दे भबं भवानीसहितं नमामि ।। कुलितलिकाय| कपालमाला क्षितशेखर्य | मन्दारमालं दिव्यंबरय च दिगम्बराय नमः शिवायै च नमः शिवाय इति कर्पूर निराञ्जनदिपं समर्पयामि |l घालीन लोटांगण वंदीन चरण | डोळ्यांनी पाहीन रुप तुझें | प्रेमें आलिंगन, आनंदे पूजिन | भावें ओवाळीन म्हणे नामा त्वमेव माता च पिता त्वमेव। त्वमेव बंधुक्ष्च सखा त्वमेव 1 त्वमेव विध्या द्रविणं त्वमेव | त्वमेव सर्वं मम देवदेव प्रकृतिस्वभावात कायेन वाचा मनसेंद्रीयेव्रा बुद्धयात्मना वा 4 करोमि यध्य्त सकलं परस्मे नारायणायेति समर्पयामि अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्र भजे हरे राम हर राम, राम राम हरे हरे | हरे कृष्ण हरे कृष्ण  कृष्ण कृष्ण हरे हरे - ShareChat