ShareChat
click to see wallet page
search
#💫ध्यान के मंत्र🧘‍♂️ #🙏राम राम जी #🙏🏻आध्यात्मिकता😇 #जय श्री राम
💫ध्यान के मंत्र🧘‍♂️ - रामो राजीवनेत्रश्च धर्मसंरक्षणकारकः | सीतायाः प्रियभर्ता च रावणं संहृतो यथा |l भक्तानां रक्षको नित्यं लोकानां मंगलप्रदः जयति रामचन्द्रोडयं सर्वत्र सुखदायकः |l 4 Jai shri ram Shivchun meditation रामो राजीवनेत्रश्च धर्मसंरक्षणकारकः | सीतायाः प्रियभर्ता च रावणं संहृतो यथा |l भक्तानां रक्षको नित्यं लोकानां मंगलप्रदः जयति रामचन्द्रोडयं सर्वत्र सुखदायकः |l 4 Jai shri ram Shivchun meditation - ShareChat