ShareChat
click to see wallet page
search
#🪔विघ्नेश्वर चतुर्थी🌺 गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि ।🙏🏻 गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि ।🙏🏻 गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि ।🙏🏻 एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । 🙏🏻 #ganesh #ganesha #GaneshBhakti #ganeshbhajan #🕉️सनातन धर्म🚩 #🌷शुभ बुधवार #जय श्री गणेश 🙏 #जय श्री गणेश
🪔विघ्नेश्वर चतुर्थी🌺 - ShareChat
00:26