एक-दन्तं महा-कायं तप्त-काञ्चन-सन्निभम्।
लम्बोदरं विशालाक्षं वन्देऽहं गण-नायकम्।।
मुञ्ज-कृष्णा-जिन-धरं नाग-यज्ञो-पवीतिनम्।
बालेन्दु-कलिका-मौलिं वन्देऽहं गणनायकम्।।
चित्र-रत्न-विचित्राङ्गं चित्र-माला-विभूषणम्।
काम-रूप-धरं देवं वन्देऽहं गणनायकम्।।
गज-वक्त्रं सुर-श्रेष्ठं चारु-कर्ण-विभूषितम् ।
पाशाङ्कुश धरं देवं वन्देऽहं गणनायकम्।! #गणेश