ShareChat
click to see wallet page
search
*शुभ सोमवार -शुभ नवरात्र सप्तमी/अष्टमी* 🕉️ *एकवेणी जपाकर्णपूरा नग्ना खरास्थिता।* *लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्त शरीरिणी॥* *वामपादोल्लसल्लोह लताकण्टकभूषणा।* *वर्धन मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी॥* 🕉️ *करालवन्दना घोरां मुक्तकेशी चतुर्भुजाम्।* *कालरात्रिम् करालिंका दिव्याम् विद्युतमाला विभूषिताम्॥* *दिव्यम् लौहवज्र खड्ग वामोघोर्ध्व कराम्बुजाम्।* *अभयम् वरदाम् चैव दक्षिणोध्वाघः पार्णिकाम् मम्॥* *महामेघ प्रभाम् श्यामाम् तक्षा चैव गर्दभारूढ़ा।* *घोरदंश कारालास्यां पीनोन्नत पयोधराम्॥* *सुख पप्रसन्न वदना स्मेरान्न सरोरूहाम्।* *एवम् सचियन्तयेत् कालरात्रिम् सर्वकाम् समृध्दिदाम्॥* 🕉️ *ह्रीं कालरात्रि श्रीं कराली च क्लीं कल्याणी कलावती।* *कालमाता कलिदर्पध्नी कमदीश कुपान्विता॥* *कामबीजजपान्दा कमबीजस्वरूपिणी।* *कुमतिघ्नी कुलीनर्तिनाशिनी कुल कामिनी॥* *क्लीं ह्रीं श्रीं मन्त्र्वर्णेन कालकण्टकघातिनी।* *कृपामयी कृपाधारा कृपापारा कृपागमा॥* 🕉️ *ऊँ क्लीं मे हृदयम् पातु पादौ श्रीकालरात्रि।* *ललाटे सततम् पातु तुष्टग्रह निवारिणी॥* *रसनाम् पातु कौमारी, भैरवी चक्षुषोर्भम।* *कटौ पृष्ठे महेशानी, कर्णोशङ्करभामिनी॥* *वर्जितानी तु स्थानाभि यानि च कवचेन हि।* *तानि सर्वाणि मे देवीसततंपातु स्तम्भिनी॥* 🕉️ *।ॐ हौं जूं सः ॐ भूर्भुवः स्वः ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॐ स्वः भुवः भूः ॐ सः जूं हौं ॐ।।* 🕉 *एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।* *स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ।।"* अर्थात -इस देश में उत्पन्न हुए विद्वानों (अग्रजन्मनः बस) के पास से पृथ्वी के सभी मनुष्य अपने-अपने चरित्र और आचरण की शिक्षा ग्रहण करें, अर्थात् भारत के ज्ञान-विज्ञान और चरित्र का प्रभाव विश्व के अन्य देशों पर भी पड़ना चाहिए। 🕉️ *आपको और समस्त स्वजनों को आश्विन शुक्ल सप्तमी/अष्टमी विक्रम संवत २०८२ तद्नुसार दिनांक 29 सितंबर 2025 ईस्वी - सोमवार नवरात्रि सप्तमी महापर्व की अनन्त शुभकामनाएं और कोटि-कोटि अभिनन्दन* #navratri *आपके दिवस वर्ष मंगलमय हों!* *सादर सुप्रभात वन्दनम्* 🙏🏻🕉️🌺🌅🚩🌹🛕🌺🕉️🙏🏻