ShareChat
click to see wallet page
search
#ધર્મ અને અધ્યાત્મ #🙏 જય શ્રી કૃષ્ણ
ધર્મ અને અધ્યાત્મ - अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् II वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् | चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् II वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् II নূযরে गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् | रुपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् II करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् | वमितं मधुरँ शमितं मधुरं मधुराधिपतेरखिलं मधुरम् II गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा सॅलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् II गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् Il दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् यष्टिर्मधुरा 7 गोपा मधुरा गावो मधुरा सृष्टिर्मधुरा दलितं मधुरँ फलितं मधुरं मधुराधिपतेरखिलं मधुरम् II इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् I अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् II वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् | चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् II वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् II নূযরে गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् | रुपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् II करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् | वमितं मधुरँ शमितं मधुरं मधुराधिपतेरखिलं मधुरम् II गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा सॅलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् II गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् Il दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् यष्टिर्मधुरा 7 गोपा मधुरा गावो मधुरा सृष्टिर्मधुरा दलितं मधुरँ फलितं मधुरं मधुराधिपतेरखिलं मधुरम् II इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् I - ShareChat