govind sain
ShareChat
click to see wallet page
@424762744
424762744
govind sain
@424762744
पधारो सा! 2 करोड़ लोगां क परिवार म थांको बहुत बहुत
#🙏गुरु महिमा😇 #🙏शाम की आरती🪔 #🙏गीता ज्ञान🛕 #📝गणपति भक्ति स्टेटस🌺 #🙏 माँ वैष्णो देवी
🙏गुरु महिमा😇 - कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्। बसन्तं हृदयारबिन्दे भबं भवानीसहितं नमामि। | HI f मंगलम भगवान्  मंगलम गरुड़ध्वज : काक्षो मंगलम पुन्ड মদলাবননী ৪২ি || सर्व मंगल मांग्लयै शिवे सर्वार्थ साधिके शरण्ये त्रयम्बके गौरी नारायणी नमोस्तुते | त्वमेव माता च पिता त्वमेव त्वमेव बंधू च सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव कायेन वाचा मनसेंद्रियैर्वा प्रकृतेः बुध्यात्मना वा स्वभावात करोमि यध्य्त सकलं परस्मै नारायणायेति समर्पयामि श्री कृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव | जिब्हे पिबस्व अमृतं एत देव गोविन्द दामोदर माधवेती कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्। बसन्तं हृदयारबिन्दे भबं भवानीसहितं नमामि। | HI f मंगलम भगवान्  मंगलम गरुड़ध्वज : काक्षो मंगलम पुन्ड মদলাবননী ৪২ি || सर्व मंगल मांग्लयै शिवे सर्वार्थ साधिके शरण्ये त्रयम्बके गौरी नारायणी नमोस्तुते | त्वमेव माता च पिता त्वमेव त्वमेव बंधू च सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव कायेन वाचा मनसेंद्रियैर्वा प्रकृतेः बुध्यात्मना वा स्वभावात करोमि यध्य्त सकलं परस्मै नारायणायेति समर्पयामि श्री कृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव | जिब्हे पिबस्व अमृतं एत देव गोविन्द दामोदर माधवेती - ShareChat
#🤗जया किशोरी जी🕉️ #🙏शाम की आरती🪔 #📝गणपति भक्ति स्टेटस🌺 #🙏गुरु महिमा😇 #🌞 Good Morning🌞
🤗जया किशोरी जी🕉️ - जय श्री गणेशाय नमः Good Morning जय श्री गणेशाय नमः Good Morning - ShareChat