Ashish Kumar Goel
ShareChat
click to see wallet page
@5as4
5as4
Ashish Kumar Goel
@5as4
Be with me
#✍️ जीवन में बदलाव #☝आज का ज्ञान #😇 जीवन की प्रेरणादायी सीख #👍 डर के आगे जीत👌 #📖जीवन का लक्ष्य🤔
✍️ जीवन में बदलाव - मैं बहुत पहले  अच्छा इंसान था फिर मैने लोगों का भला ক্রিযা, #ఇకరెగె बुरा इंसान हूं अब मैं बहुत पहले  अच्छा इंसान था फिर मैने लोगों का भला ক্রিযা, #ఇకరెగె बुरा इंसान हूं अब - ShareChat
#❤️जीवन की सीख #👍 डर के आगे जीत👌 #😇 जीवन की प्रेरणादायी सीख #☝आज का ज्ञान #✍️ जीवन में बदलाव
❤️जीवन की सीख - भाई~बहन कोई अपना नही होता है। यकीन नही तो अपने पिता के भाई -बहनों को देख लो। समझदार होगे तो ऊपरी व्यवहार पकड़ते देर नही लगेगा | भाई~बहन कोई अपना नही होता है। यकीन नही तो अपने पिता के भाई -बहनों को देख लो। समझदार होगे तो ऊपरी व्यवहार पकड़ते देर नही लगेगा | - ShareChat
🙏🌹|| श्री शिव सहस्रनाम स्तोत्रम् ||🌹🙏 ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः | सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः || 1 || जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः | हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः || 2 || प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः | श्मशानचारी भगवानः खचरो गोचरोऽर्दनः || 3 || अभिवाद्यो महाकर्मा तपस्वी भूत भावनः | उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः || 4 || महारूपो महाकायो वृषरूपो महायशाः | महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः || 5 || लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः | पवित्रश्च महांश्चैव नियमो नियमाश्रयः || 6 || सर्वकर्मा स्वयम्भूश्चादिरादिकरो निधिः | सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः || 7 || चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः | अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः || 8 || महातपा घोर तपाऽदीनो दीनसाधकः | संवत्सरकरो मन्त्रः प्रमाणं परमं तपः || 9 || योगी योज्यो महाबीजो महारेता महातपाः | सुवर्णरेताः सर्वघ्Yअः सुबीजो वृषवाहनः || 10 || दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः | विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः || 11 || गणकर्ता गणपतिर्दिग्वासाः काम एव च | पवित्रं परमं मन्त्रः सर्वभाव करो हरः || 12 || कमण्डलुधरो धन्वी बाणहस्तः कपालवानः | अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः || 13 || स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः | उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा || 14 || दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च | सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः || 15 || अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि | उर्ध्वरेतोर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः || 16 || त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः | अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः || 17 || गजहा दैत्यहा लोको लोकधाता गुणाकरः | सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः || 18 || कालयोगी महानादः सर्ववासश्चतुष्पथः | निशाचरः प्रेतचारी भूतचारी महेश्वरः || 19 || बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः | नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः || 20 || घोरो महातपाः पाशो नित्यो गिरि चरो नभः | सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः || 21 || अमर्षणो मर्षणात्मा यघ्Yअहा कामनाशनः | दक्शयघ्Yआपहारी च सुसहो मध्यमस्तथा || 22 || तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः | गम्भीरघोषो गम्भीरो गम्भीर बलवाहनः || 23 || न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः | सुदीक्श्णदशनश्चैव महाकायो महाननः || 24 || विष्वक्सेनो हरिर्यघ्Yअः संयुगापीडवाहनः | तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः || 25 || विष्णुप्रसादितो यघ्Yअः समुद्रो वडवामुखः | हुताशनसहायश्च प्रशान्तात्मा हुताशनः || 26 || उग्रतेजा महातेजा जयो विजयकालवितः | ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च || 27 || शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली | वैणवी पणवी ताली कालः कालकटङ्कटः || 28 || नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः | प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः || 29 || विमोचनः सुरगणो हिरण्यकवचोद्भवः | मेढ्रजो बलचारी च महाचारी स्तुतस्तथा || 30 || सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः | व्यालरूपो बिलावासी हेममाली तरङ्गवितः || 31 || त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमोचनः | बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः || 32 || साङ्ख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः | प्रस्कन्दनो विभागश्चातुल्यो यघ्Yअभागवितः || 33 || सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः | हेमो हेमकरो यघ्Yअः सर्वधारी धरोत्तमः || 34 || लोहिताक्शो महाऽक्शश्च विजयाक्शो विशारदः | सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः || 35 || मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः | सर्वकामप्रसादश्च सुबलो बलरूपधृकः || 36 || सर्वकामवरश्चैव सर्वदः सर्वतोमुखः | आकाशनिधिरूपश्च निपाती उरगः खगः || 37 || रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी | वसुवेगो महावेगो मनोवेगो निशाचरः || 38 || सर्वावासी श्रियावासी उपदेशकरो हरः | मुनिरात्म पतिर्लोके सम्भोज्यश्च सहस्रदः || 39 || पक्शी च पक्शिरूपी चातिदीप्तो विशाम्पतिः | उन्मादो मदनाकारो अर्थार्थकर रोमशः || 40 || वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः | सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः || 41 || भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः | महासेनो विशाखश्च षष्टिभागो गवाम्पतिः || 42 || वज्रहस्तश्च विष्कम्भी चमूस्तम्भनैव च | ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः || 43 || वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः | ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः || 44 || ईशान ईश्वरः कालो निशाचारी पिनाकधृकः | निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः || 45 || नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः | भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः || 46 || चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च | लिङ्गाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः || 47 || बीजाध्यक्शो बीजकर्ताऽध्यात्मानुगतो बलः | इतिहास करः कल्पो गौतमोऽथ जलेश्वरः || 48 || दम्भो ह्यदम्भो वैदम्भो वैश्यो वश्यकरः कविः | लोक कर्ता पशु पतिर्महाकर्ता महौषधिः || 49 || अक्शरं परमं ब्रह्म बलवानः शक्र एव च | नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः || 50 || बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः | वेदकारः सूत्रकारो विद्वानः समरमर्दनः || 51 || महामेघनिवासी च महाघोरो वशीकरः | अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः || 52 || वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः | नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः || 53 || स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः | उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा || 54 || कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनामः | महापादो महाहस्तो महाकायो महायशाः || 55 || महामूर्धा महामात्रो महानेत्रो दिगालयः | महादन्तो महाकर्णो महामेढ्रो महाहनुः || 56 || महानासो महाकम्बुर्महाग्रीवः श्मशानधृकः | महावक्शा महोरस्को अन्तरात्मा मृगालयः || 57 || लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः | महादन्तो महादंष्ट्रो महाजिह्वो महामुखः || 58 || महानखो महारोमा महाकेशो महाजटः | असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः || 59 || स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः | वृक्शाकारो वृक्श केतुरनलो वायुवाहनः || 60 || मण्डली मेरुधामा च देवदानवदर्पहा | अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्शणः || 61 || यजुः पाद भुजो गुह्यः प्रकाशो जङ्गमस्तथा | अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः || 62 || उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः | नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः || 63 || द्वादशस्त्रासनश्चाद्यो यघ्Yओ यघ्Yअसमाहितः | नक्तं कलिश्च कालश्च मकरः कालपूजितः || 64 || सगणो गण कारश्च भूत भावन सारथिः | भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः || 65 || अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः | शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः || 66 || आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः | शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः || 67 || कपिलोऽकपिलः शूरायुश्चैव परोऽपरः | गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघ्Yएयः सुसारथिः || 68 || परश्वधायुधो देवार्थ कारी सुबान्धवः | तुम्बवीणी महाकोपोर्ध्वरेता जलेशयः || 69 || उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः | सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः || 70 || बन्धनो बन्धकर्ता च सुबन्धनविमोचनः | सयघ्Yआरिः सकामारिः महादंष्ट्रो महाऽऽयुधः || 71 || बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः | अमरेशो महादेवो विश्वदेवः सुरारिहा || 72 || अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा | अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः || 73 || धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा | धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः || 74 || प्रभावः सर्वगो वायुरर्यमा सविता रविः | उदग्रश्च विधाता च मान्धाता भूत भावनः || 75 || रतितीर्थश्च वाग्मी च सर्वकामगुणावहः | पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः || 76 || बलवांश्चोपशान्तश्च पुराणः पुण्यचझ्ण्चुरी | कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः || 77 || सर्वाशयो दर्भशायी सर्वेषां प्राणिनाम्पतिः | देवदेवः मुखोऽसक्तः सदसतः सर्वरत्नवितः || 78 || कैलास शिखरावासी हिमवदः गिरिसंश्रयः | कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः || 79 || वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्छदः | सारग्रीवो महाजत्रु रलोलश्च महौषधः || 80 || सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः | सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः || 81 || प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः | सारङ्गो नवचक्राङ्गः केतुमाली सभावनः || 82 || भूतालयो भूतपतिरहोरात्रमनिन्दितः || 83 || वाहिता सर्वभूतानां निलयश्च विभुर्भवः | अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः || 84 || धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः | गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः || 85 || हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः | प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः || 86 || गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः | महागीतो महानृत्तोह्यप्सरोगणसेवितः || 87 || महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः | आवेदनीय आवेशः सर्वगन्धसुखावहः || 88 || तोरणस्तारणो वायुः परिधावति चैकतः | संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः || 89 || नित्यात्मसहायश्च देवासुरपतिः पतिः | युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः || 90 || आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः | वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः || 91 || शिरोहारी विमर्शश्च सर्वलक्शण भूषितः | अक्शश्च रथ योगी च सर्वयोगी महाबलः || 92 || समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः | निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः || 93 || रत्न प्रभूतो रक्ताङ्गो महाऽर्णवनिपानवितः | मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः || 94 || आरोहणो निरोहश्च शलहारी महातपाः | सेनाकल्पो महाकल्पो युगायुग करो हरिः || 95 || युगरूपो महारूपो पवनो गहनो नगः | न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः || 96 || बहुमालो महामालः सुमालो बहुलोचनः | विस्तारो लवणः कूपः कुसुमः सफलोदयः || 97 || वृषभो वृषभाङ्काङ्गो मणि बिल्वो जटाधरः | इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः || 98 || निवेदनः सुधाजातः सुगन्धारो महाधनुः | गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः || 99 || मन्थानो बहुलो बाहुः सकलः सर्वलोचनः | तरस्ताली करस्ताली ऊर्ध्व संहननो वहः || 100 || छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः | मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः || 101 || हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः | सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः || 102 || सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृतः | पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः || 103 || ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः | पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः || 104 || गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः | अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः || 105 || ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः | चन्दनी पद्ममालाऽग्\{\}र्यः सुरभ्युत्तरणो नरः || 106 || कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः | उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः || 107 || वरो वराहो वरदो वरेशः सुमहास्वनः | महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः || 108 || प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः | सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः || 109 || चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः | साध्यर्षिर्वसुरादित्यो विवस्वानः सविताऽमृतः || 110 || व्यासः सर्वस्य सङ्क्शेपो विस्तरः पर्ययो नयः | ऋतुः संवत्सरो मासः पक्शः सङ्ख्या समापनः || 111 || कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्शपाः क्शणाः | विश्वक्शेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः || 112 || सदसदः व्यक्तमव्यक्तं पिता माता पितामहः | स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविष्टपमः || 113 || निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः | देवासुरविनिर्माता देवासुरपरायणः || 114 || देवासुरगुरुर्देवो देवासुरनमस्कृतः | देवासुरमहामात्रो देवासुरगणाश्रयः || 115 || देवासुरगणाध्यक्शो देवासुरगणाग्रणीः | देवातिदेवो देवर्षिर्देवासुरवरप्रदः || 116 || देवासुरेश्वरोदेवो देवासुरमहेश्वरः | सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसम्भवः || 117 || उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽम्बरः | ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः || 118 || विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः | प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः || 119 || गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः | शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः || 120 || अभिरामः सुरगणो विरामः सर्वसाधनः | ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः || 121 || स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः | सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः || 122 || व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः | विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः || 123 || श्रीमानः श्रीवर्धनो जगतः ॐ नम इति इति श्री महाभारते अनुशासन पर्वे 🙏||श्री शिव सहस्रनाम स्तोत्रम् सम्पूर्णम् ||🙏 #🚩जय श्री खाटूश्याम 🙏 #🚩सालासर बालाजी 🙏 #🛕बाबा केदारनाथ📿 ##विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी #🙏 माँ वैष्णो देवी
🚩जय श्री खाटूश्याम 🙏 - 0 शिव परिवाराये नमो नमः 0 शिव परिवाराये नमो नमः - ShareChat
##विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी #👏भगवान विष्णु की अद्भुत लीला😇 #🙏माँ लक्ष्मी महामंत्र🌺 #🚩जय श्री खाटूश्याम 🙏 #🚩सालासर बालाजी 🙏
#विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी - ShareChat
श्री बटुकभैरव-अष्टोत्तर शतनाम स्तोत्र ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावन:| क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट् ||१|| श्मशानवासी मांसाशी खर्पराशी स्मरांतकः| रक्तपः पानपः सिद्धः सिद्धिदः सिद्धिसेवित ||२|| कंकालः कालशमनः कलाकाष्टातनु: कविः | त्रिनेत्रो बहुनेत्रश्च तथा पिंगल-लोचनः ||३|| शूलपाणिः खङ्गपाणिः कंकाली धूम्रलोचनः| अभीरू: भैरवीनाथो भूतपो योगिनीपतिः ||४|| धनदो अधनहारी च धनवान् प्रतिभानवान्| नागहारो नागपाशो व्योमकेशः कपालभृत् ||५|| कालः कपालमाली च कमनीयः कलानिधिः| त्रिलोचनो ज्वलन्नेत्रः त्रिशिखी च त्रिलोकप: ||६|| त्रिनेत्र तनयो डिम्भशान्तः शान्तजनप्रियः| बटुको बहुवेशश्च खट्वांगवरधारकः ||७|| भूताध्यक्षः पशुपतिः भिक्षुकः परिचारकः| धूर्तो दिगम्बरः शूरो हरिणः पांडुलोचनः ||८|| प्रशांतः शांतिदः शुद्धः शंकर-प्रियबांधवः| अष्टमूर्तिः निधीशश्च ज्ञान-चक्षुः तपोमयः ||९|| अष्टाधारः षडाधारः सर्पयुक्तः शिखिसखः | भूधरो भुधराधीशो भूपतिर भूधरात्मजः ||१०|| कंकालधारी मुण्डी च नागयज्ञोपवीतवान्| जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ||११|| शुद्धनीलांजन प्रख्यो दैत्यहा मुण्डभूषितः| बलिभुग् बलिभुङ्नाथो बालो अबालपराक्रमः ||१२|| सर्वापत्तारणो दुर्गो दुष्टभूत-निषेवितः| कामी कलानिधि कान्तः कामिनी वशकृद्व् वशी |१३|| जगद् रक्षाकरोनन्तो मायामंत्रौषधीमयः | सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव हि ||१४|| || श्री बटुकभैरवाष्टोत्तरशतनामस्तोत्रं समाप्तम् || ##विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी #🛕बाबा केदारनाथ📿 #✋भगवान भैरव🌸 #🚩सालासर बालाजी 🙏 #🚩जय श्री खाटूश्याम 🙏
#विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी - ShareChat
#🛕बाबा केदारनाथ📿 #✋भगवान भैरव🌸 ##विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी #🚩जय श्री खाटूश्याम 🙏 #🚩सालासर बालाजी 🙏
🛕बाबा केदारनाथ📿 - క్డ = క్డ = - ShareChat
##विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी #👏भगवान विष्णु की अद्भुत लीला😇 #🙏जय माँ काली🌼 #🛕बाबा केदारनाथ📿 #✋भगवान भैरव🌸
#विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी - ShareChat
#✋भगवान भैरव🌸 #🛕बाबा केदारनाथ📿 ##विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी #🚩जय श्री खाटूश्याम 🙏 #🚩सालासर बालाजी 🙏
✋भगवान भैरव🌸 - ShareChat
#🚩सालासर बालाजी 🙏 #🚩जय श्री खाटूश्याम 🙏 ##विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी #🛕बाबा केदारनाथ📿 #✋भगवान भैरव🌸
🚩सालासर बालाजी 🙏 - ShareChat
#🛕बाबा केदारनाथ📿 #✋भगवान भैरव🌸 ##विष्णुपत्नी #धनदायी #सुरपूजिते #लक्ष्मीमां #कमलवासिनी #🚩जय श्री खाटूश्याम 🙏 #🚩सालासर बालाजी 🙏
🛕बाबा केदारनाथ📿 - ShareChat
00:25