🌺जय माता दी 🌺
15 Posts • 5K views
Ssdahlot
502 views 18 days ago
#🔱🕉️ॐनमःशिवाय ॐगणेशायनमः 🕉️🔱 #🌺जय माता दी 🌺 या देवी सर्वभूतेषु कालिका रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः 🔱🌺जय मां कामाख्या 🙏 कामाख्या वरदे देवि नील पर्वत वासिनी। त्वं देवी जगन्नमाता योनि मुद्रे नमोस्तुते ।। कामाख्ये काम सम्पने कामेश्वरी हर प्रिये । कामनां देहि मे नित्यं कामेश्वरी नमोस्तुते ।। कामदे कामरुपस्थे सुभगे सुरसेविते । करोमि दर्शनं देव्या: सर्वकामार्थ सिद्धये ।।
16 likes
14 shares