🛕శ్రీ వింధ్యవాసినీ దేవి🕉️
23 Posts • 2K views
Rochish Sharma Nandamuru
1K views 12 days ago
निशुम्भ शुम्भ गर्जनी, प्रचण्ड मुण्ड खण्डिनी l बनेरणे प्रकाशिनी, भजामि विन्ध्यवासिनी ll त्रिशूल मुण्ड धारिणी, धरा विघात हारिणी l गृहे-गृहे निवासिनी, भजामि विन्ध्यवासिनी ll जय मां विंध्यवासिनी 🌺🪔 #🌅శుభోదయం #🌹శుక్రవారం స్పెషల్ స్టేటస్ #🙏🏻శుక్రవారం భక్తి స్పెషల్ #🛕శ్రీ వింధ్యవాసినీ దేవి🕉️ #🙏శ్రీ వింధ్యవాసినీ దేవి🕉️
14 likes
17 shares
Rochish Sharma Nandamuru
685 views 5 days ago
लसत्सुलोल लोचनं, लतासनं वरप्रदं। कपाल-शूल धारिणी, भजामि विन्ध्यवासिनी॥ कराब्जदानदाधरां, शिवाशिवां प्रदायिनी। वरा-वराननां शुभां, भजामि विन्ध्यवासिनी॥ जय माँ विंध्यवासिनी 🙏🏻🪷 #☀️శుభ మధ్యాహ్నం #🌹శుక్రవారం స్పెషల్ స్టేటస్ #🙏🏻శుక్రవారం భక్తి స్పెషల్ #🛕శ్రీ వింధ్యవాసినీ దేవి🕉️ #🙏శ్రీ వింధ్యవాసినీ దేవి🕉️
10 likes
13 shares
Rochish Sharma Nandamuru
729 views 12 days ago
श्री विन्ध्येश्वरी स्तोत्रम् निशुम्भ शुम्भ गर्जनी, प्रचण्ड मुण्ड खण्डिनी । बनेरणे प्रकाशिनी, भजामि विन्ध्यवासिनी ॥ त्रिशूल मुण्ड धारिणी, धरा विघात हारिणी । गृहे-गृहे निवासिनी, भजामि विन्ध्यवासिनी ॥ दरिद्र दुःख हारिणी, सदा विभूति कारिणी । वियोग शोक हारिणी, भजामि विन्ध्यवासिनी ॥ लसत्सुलोल लोचनं, लतासनं वरप्रदं । कपाल-शूल धारिणी, भजामि विन्ध्यवासिनी ॥ कराब्जदानदाधरां, शिवाशिवां प्रदायिनी । वरा-वराननां शुभां, भजामि विन्ध्यवासिनी ॥ कपीन्द्न जामिनीप्रदां, त्रिधा स्वरूप धारिणी । जले-थले निवासिनी, भजामि विन्ध्यवासिनी ॥ विशिष्ट शिष्ट कारिणी, विशाल रूप धारिणी । महोदरे विलासिनी, भजामि विन्ध्यवासिनी ॥ पुंरदरादि सेवितां, पुरादिवंशखण्डितम्‌ । विशुद्ध बुद्धिकारिणीं, भजामि विन्ध्यवासिनीं ॥ 🌿🌼🙏ॐ विंध्यवासिनी नमो नमः🙏🌼🌿 #☀️శుభ మధ్యాహ్నం #🌹శుక్రవారం స్పెషల్ స్టేటస్ #🙏🏻శుక్రవారం భక్తి స్పెషల్ #🙏శ్రీ వింధ్యవాసినీ దేవి🕉️ #🛕శ్రీ వింధ్యవాసినీ దేవి🕉️
6 likes
9 shares