#🌷शुभ गुरुवार #गुरुवार भक्ति स्पेशल #भगवान विष्णु #🙏🏻विष्णु भजन Video!!
#ॐनमो नारायण ॐनमो भगवते वासुदेवाय नमः
शुभ प्रभात सस्नेह वंदन !!आपका हर पल शुभ और मंगलमय हो!!🙏🦚💞🦚🌻🌻🌹🌹💕🥰🍫
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णु भवभयहरं सर्वलोकैकनाथम्।।