ॐ अस्य श्री प्रत्यंगिरा मंत्रस्य बगलामुखी देव्यै बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वा
51 Posts • 4K views