#☀जय सूर्यदेव
*🌹🙏|| श्री आदित्य हृदय स्तोत्रं ||🙏🌹*
नमस्सवित्रे जगदेक चक्षुसे जगत्प्रसूति स्थिति नाशहेतवे त्रयीमयाय त्रिगुणात्म धारिणे विरिञ्चि नारायण शङ्करात्मने
ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितम् |
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ‖ 1 ‖
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् |
उपगम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः ‖ 2 ‖
राम राम महाबाहो शृणु गुह्यं सनातनम् |
येन सर्वानरीन् वत्स समरे विजयिष्यसि ‖ 3 ‖
आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् |
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ‖ 4 ‖
सर्वमङ्गल माङ्गल्यं सर्व पाप प्रणाशनम् |
चिन्ताशोक प्रशमनं आयुर्वर्धन मुत्तमम् ‖ 5 ‖
रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् |
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ‖ 6 ‖
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः |
एष देवासुर गणान् लोकान् पाति गभस्तिभिः ‖ 7 ‖
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः |
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ‖ 8 ‖
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः |
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ‖ 9 ‖
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् |
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ‖ 10 ‖
हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् |
तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोंऽशुमान् ‖ 11 ‖
हिरण्यगर्भः शिशिरः तपनो भास्करो रविः |
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ‖ 12 ‖
व्योमनाथ स्तमोभेदी ऋग्यजुःसाम-पारगः |
घनावृष्टि रपां मित्रो विन्ध्यवीथी प्लवङ्गमः ‖ 13 ‖
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः |
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ‖ 14 ‖
नक्षत्र ग्रह ताराणाम् अधिपो विश्वभावनः |
तेजसामपि तेजस्वी द्वादशात्मन्-नमोऽस्तु ते ‖ 15 ‖
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः |
ज्योतिर्गणानां पतये दिनाधिपतये नमः ‖ 16 ‖
जयाय जयभद्राय हर्यश्वाय नमो नमः |
नमो नमः सहस्रांशो आदित्याय नमो नमः ‖ 17 ‖
नम उग्राय वीराय सारङ्गाय नमो नमः |
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ‖ 18 ‖
ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे |
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ‖ 19 ‖
तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने |
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ‖ 20 ‖
तप्त चामीकराभाय वह्नये विश्वकर्मणे |
नमस्तमोऽभि निघ्नाय रुचये लोकसाक्षिणे ‖ 21 ‖
नाशयत्येष वै भूतं तदेव सृजति प्रभुः |
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ‖ 22 ‖
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः |
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ‖ 23 ‖
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च |
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ‖ 24 ‖
फलश्रुतिः