ShareChat
click to see wallet page
search
#✡️ज्योतिष समाधान 🌟 #🌸श्री स्वामी समर्थ🙏 #🌟देखिए खास ज्योतिष उपाय #💰आर्थिक समस्याओं का समाधान🔯 #🪔दुर्गा आरती🙏
✡️ज्योतिष समाधान 🌟 - वसंत पंचमी २३ जनवरी २०२६ शुक्ल को वसंत पंचमी 81 ब्रह्मवैवर्त पुराण तथा देवीभागवत पुराण के अनुसार जो मानव माघ मास के शुक्ल पक्ष की पंचमी तिथि के दिन संयमपूर्वक उत्तम भक्ति के साथ षोडशोपचार से भगवती सरस्वती की अर्चना करता है, वह वैकुण्ठ धाम में स्थान पाता है। माघ शुक्ल पंचमी विद्यारम्भ की मुख्य तिथि है। " माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेडपि च। " श्रीकृष्ण ने सरस्वती से कहा था प्रतिविश्वेषु ते पूजां महतीं ते मुदाडन्विताः 1 शुक्लपञ्चम्यां विद्यारम्भेषु सुन्दरि ।। माघस्य मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः & सिद्धा योगिनः नागगन्धर्वकिंनराः ।। मद्वरेण करिष्यन्ति कल्पे कल्पे यथाविधि 16 भक्तियुक्ताश्च दत्त्वा वै चोपचारांश्च षोडश ।। काण्वशाखोक्तविधिना ध्यानेन स्तवनेन च | जितेन्द्रियाः संयताश्च पुस्तकेषु घटेडपि च ।। कृत्वा सुवर्णगुटिकां गन्धचन्दन चर्च्चिताम् कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ।। पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते ا इत्युक्त्वा पूजयामास तां देवीं सर्वपूजितः | ततस्तत्पूजनं चक्रुर्ब्रह्मविष्णुमहेश्वराः मुनीन्द्राः सनकादयः ।। धर्मश्च अनन्तश्चापि सर्वे देवाश्च मनवो नृपा वा मानवादयः %4 पूजिता नित्या सर्वलोकैः सरस्वती ।l वसंत पंचमी २३ जनवरी २०२६ शुक्ल को वसंत पंचमी 81 ब्रह्मवैवर्त पुराण तथा देवीभागवत पुराण के अनुसार जो मानव माघ मास के शुक्ल पक्ष की पंचमी तिथि के दिन संयमपूर्वक उत्तम भक्ति के साथ षोडशोपचार से भगवती सरस्वती की अर्चना करता है, वह वैकुण्ठ धाम में स्थान पाता है। माघ शुक्ल पंचमी विद्यारम्भ की मुख्य तिथि है। " माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेडपि च। " श्रीकृष्ण ने सरस्वती से कहा था प्रतिविश्वेषु ते पूजां महतीं ते मुदाडन्विताः 1 शुक्लपञ्चम्यां विद्यारम्भेषु सुन्दरि ।। माघस्य मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः & सिद्धा योगिनः नागगन्धर्वकिंनराः ।। मद्वरेण करिष्यन्ति कल्पे कल्पे यथाविधि 16 भक्तियुक्ताश्च दत्त्वा वै चोपचारांश्च षोडश ।। काण्वशाखोक्तविधिना ध्यानेन स्तवनेन च | जितेन्द्रियाः संयताश्च पुस्तकेषु घटेडपि च ।। कृत्वा सुवर्णगुटिकां गन्धचन्दन चर्च्चिताम् कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ।। पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते ا इत्युक्त्वा पूजयामास तां देवीं सर्वपूजितः | ततस्तत्पूजनं चक्रुर्ब्रह्मविष्णुमहेश्वराः मुनीन्द्राः सनकादयः ।। धर्मश्च अनन्तश्चापि सर्वे देवाश्च मनवो नृपा वा मानवादयः %4 पूजिता नित्या सर्वलोकैः सरस्वती ।l - ShareChat