ShareChat
click to see wallet page
search
#ओम शिवगोरक्ष #ओम श्री नवनाथाय नमः #!! ओम चैतन्य मच्छिन्द्रनाथाय नमः !! #ओम चैतन्य कानिफनाथाय नमः #गोरक्षनाथ वाणी || श्री श्री नवनाथ पादुका ध्यान || ध्यायेती नवनाथ चरणार्विंद सर्व शांति कारकं, दिव्य दश चिन्हों युक्तं सर्व वांछा पूरकं | श्रीनाथ कृपा भवेति दर्शनम मात्रेण, सर्वानंद रूप विग्रह त्रेलोक्य आधारं || || श्री नवनाथ कवच || | पार्वत्युवाच | यद् गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् यत्नं कस्यचिदाख्यातं तन्मेब्रूहि महाप्रभुः | शिव उवाच | अस्ति गुह्यतमं देवि भूतोपकारकम् | नाथस्तु कवचं पुण्यं तच्छृणुष्व महासति || प्रथम आदिनाथं च द्वितीय उदयस्तथा | तृतीय सत्यनाथेति सन्तोषस्तु चतुर्थकम् || पंचमं कन्थडनाथेति षष्ठ अचल अचम्भयः। सप्तमं चौरंगीनाथ मत्स्येन्द्रति तथाष्टमम् ॥ नवमं जति गोरक्ष नवनाथ प्रकीर्तितः। उक्तान्येतानि नामानि आदिनाथस्य महाप्रभु ॥ श्री श्री नवनाथ चरण पादुका को आदेश आदेश | श्री शंभूजति गुरु गोरक्षनाथ जी महाराज को आदेश आदेश | आदेश आदेश अलख अतित श्रीनाथजी गुरूजी को आदेश ||
ओम शिवगोरक्ष - आदेश अलख 3 Il श्री श्री नवनाथ पादुका || आदेश अलख 3 Il श्री श्री नवनाथ पादुका || - ShareChat