INSTALL
@14362901
Ajeet Tiwari
@14362901
3,556
फॉलोअर्स
938
फॉलोइंग
4,827
पोस्ट
मुझे ShareChat पर फॉलो करें!
Follow
Ajeet Tiwari
380 ने देखा
•
1 घंटे पहले
#🪔बसंत पंचमी की शुभकामनाएं🙏🌸
ॐ नमो भवाय शर्वाय रुद्राय वरदाय च। पशुनां पतये नित्यं उग्राय च कपर्दिने॥ महादेवाय भीमाय त्र्यंबकाय शिवाय च। इशानाय मखन्घाय नमस्ते मखघाति ने॥ 🙏🔱🚩जय श्री महाकाल 🚩🔱🙏
8
3
कमेंट
Ajeet Tiwari
529 ने देखा
•
1 घंटे पहले
#🪔बसंत पंचमी की शुभकामनाएं🙏🌸
ॐ नमो भवाय शर्वाय रुद्राय वरदाय च। पशुनां पतये नित्यं उग्राय च कपर्दिने॥ महादेवाय भीमाय त्र्यंबकाय शिवाय च। इशानाय मखन्घाय नमस्ते मखघाति ने॥ 🙏🔱🚩जय श्री महाकाल 🚩🔱🙏
4
4
कमेंट
Ajeet Tiwari
16.2K ने देखा
•
1 दिन पहले
#🌷शुभ गुरुवार
वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् । सहस्रकरमत्युग्रं वन्दे शम्भुम् उमापतिम् ॥ रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः । पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥ 🙏🌹🔱जय महाकाल 🔱🌹🙏
129
105
कमेंट
Ajeet Tiwari
534 ने देखा
•
1 दिन पहले
#🌷शुभ गुरुवार
वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् । सहस्रकरमत्युग्रं वन्दे शम्भुम् उमापतिम् ॥ रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः । पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥ 🙏🌹🔱जय महाकाल 🔱🌹🙏
4
8
कमेंट
Ajeet Tiwari
510 ने देखा
•
2 दिन पहले
#🌷शुभ बुधवार
यं डाकिनीशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च। सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ 🙏🌹🚩 नमः पार्वती पतये हर हर महादेव 🔱🚩🌹🙏
10
12
कमेंट
Ajeet Tiwari
517 ने देखा
•
2 दिन पहले
#🌷शुभ बुधवार
यं डाकिनीशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च। सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ 🙏🌹🚩 नमः पार्वती पतये हर हर महादेव 🔱🚩🌹🙏
8
9
कमेंट
Ajeet Tiwari
8.1K ने देखा
•
3 दिन पहले
#🙏शुभ मंगलवार🌸
लोकस्वामी मुक्तिदाता सर्वकारणकारणः । महाबलो महावीरः पारावारगतिर्गुरुः ॥ तारको भगवांस्त्राता स्वस्तिदाता सुमङ्गलः । समस्तलोकसाक्षी च समस्तसुरवन्दितः । सीतासमेतश्रीरामपादसेवाधुरन्धरः 🙏🚩🌹ॐ राम रामाय नमः ॐ हं हनुमते नमः 🌹🚩🙏
86
78
कमेंट
Ajeet Tiwari
588 ने देखा
•
3 दिन पहले
#🙏शुभ मंगलवार🌸
लोकस्वामी मुक्तिदाता सर्वकारणकारणः । महाबलो महावीरः पारावारगतिर्गुरुः ॥ तारको भगवांस्त्राता स्वस्तिदाता सुमङ्गलः । समस्तलोकसाक्षी च समस्तसुरवन्दितः । सीतासमेतश्रीरामपादसेवाधुरन्धरः 🙏🚩🌹ॐ राम रामाय नमः ॐ हं हनुमते नमः 🌹🚩🙏
19
10
कमेंट
Ajeet Tiwari
622 ने देखा
•
4 दिन पहले
#🌷शुभ सोमवार
नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नम:शिवाय॥ मंदाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथ महेश्वराय। मण्दारपुष्पबहुपुष्पसुपूजिताय तस्मै मकाराय नम:शिवाय॥ 🙏🔱🌹जय श्री महाकाल 🌹🔱🙏
8
12
कमेंट
Ajeet Tiwari
536 ने देखा
•
4 दिन पहले
#🌷शुभ सोमवार
नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नम:शिवाय॥ मंदाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथ महेश्वराय। मण्दारपुष्पबहुपुष्पसुपूजिताय तस्मै मकाराय नम:शिवाय॥ 🙏🔱🌹जय श्री महाकाल 🌹🔱🙏
11
11
कमेंट
Your browser does not support JavaScript!