ॐ अस्य श्री प्रत्यंगिरा मंत्रस्य बगलामुखी देव्यै बगलामुखि सर्वदुष्टानां वाचं मुखं पदं
106 Posts • 6K views